Declension table of ?jalpantī

Deva

FeminineSingularDualPlural
Nominativejalpantī jalpantyau jalpantyaḥ
Vocativejalpanti jalpantyau jalpantyaḥ
Accusativejalpantīm jalpantyau jalpantīḥ
Instrumentaljalpantyā jalpantībhyām jalpantībhiḥ
Dativejalpantyai jalpantībhyām jalpantībhyaḥ
Ablativejalpantyāḥ jalpantībhyām jalpantībhyaḥ
Genitivejalpantyāḥ jalpantyoḥ jalpantīnām
Locativejalpantyām jalpantyoḥ jalpantīṣu

Compound jalpanti - jalpantī -

Adverb -jalpanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria