Declension table of ?jalpanīya

Deva

NeuterSingularDualPlural
Nominativejalpanīyam jalpanīye jalpanīyāni
Vocativejalpanīya jalpanīye jalpanīyāni
Accusativejalpanīyam jalpanīye jalpanīyāni
Instrumentaljalpanīyena jalpanīyābhyām jalpanīyaiḥ
Dativejalpanīyāya jalpanīyābhyām jalpanīyebhyaḥ
Ablativejalpanīyāt jalpanīyābhyām jalpanīyebhyaḥ
Genitivejalpanīyasya jalpanīyayoḥ jalpanīyānām
Locativejalpanīye jalpanīyayoḥ jalpanīyeṣu

Compound jalpanīya -

Adverb -jalpanīyam -jalpanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria