Declension table of ?jalpanīya

Deva

MasculineSingularDualPlural
Nominativejalpanīyaḥ jalpanīyau jalpanīyāḥ
Vocativejalpanīya jalpanīyau jalpanīyāḥ
Accusativejalpanīyam jalpanīyau jalpanīyān
Instrumentaljalpanīyena jalpanīyābhyām jalpanīyaiḥ jalpanīyebhiḥ
Dativejalpanīyāya jalpanīyābhyām jalpanīyebhyaḥ
Ablativejalpanīyāt jalpanīyābhyām jalpanīyebhyaḥ
Genitivejalpanīyasya jalpanīyayoḥ jalpanīyānām
Locativejalpanīye jalpanīyayoḥ jalpanīyeṣu

Compound jalpanīya -

Adverb -jalpanīyam -jalpanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria