सुबन्तावली ?जलोद्धतगति

Roma

स्त्रीएकद्विबहु
प्रथमाजलोद्धतगतिः जलोद्धतगती जलोद्धतगतयः
सम्बोधनम्जलोद्धतगते जलोद्धतगती जलोद्धतगतयः
द्वितीयाजलोद्धतगतिम् जलोद्धतगती जलोद्धतगतीः
तृतीयाजलोद्धतगत्या जलोद्धतगतिभ्याम् जलोद्धतगतिभिः
चतुर्थीजलोद्धतगत्यै जलोद्धतगतये जलोद्धतगतिभ्याम् जलोद्धतगतिभ्यः
पञ्चमीजलोद्धतगत्याः जलोद्धतगतेः जलोद्धतगतिभ्याम् जलोद्धतगतिभ्यः
षष्ठीजलोद्धतगत्याः जलोद्धतगतेः जलोद्धतगत्योः जलोद्धतगतीनाम्
सप्तमीजलोद्धतगत्याम् जलोद्धतगतौ जलोद्धतगत्योः जलोद्धतगतिषु

समास जलोद्धतगति

अव्यय ॰जलोद्धतगति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria