Declension table of ?jalitavat

Deva

NeuterSingularDualPlural
Nominativejalitavat jalitavantī jalitavatī jalitavanti
Vocativejalitavat jalitavantī jalitavatī jalitavanti
Accusativejalitavat jalitavantī jalitavatī jalitavanti
Instrumentaljalitavatā jalitavadbhyām jalitavadbhiḥ
Dativejalitavate jalitavadbhyām jalitavadbhyaḥ
Ablativejalitavataḥ jalitavadbhyām jalitavadbhyaḥ
Genitivejalitavataḥ jalitavatoḥ jalitavatām
Locativejalitavati jalitavatoḥ jalitavatsu

Adverb -jalitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria