Declension table of ?jalitavat

Deva

MasculineSingularDualPlural
Nominativejalitavān jalitavantau jalitavantaḥ
Vocativejalitavan jalitavantau jalitavantaḥ
Accusativejalitavantam jalitavantau jalitavataḥ
Instrumentaljalitavatā jalitavadbhyām jalitavadbhiḥ
Dativejalitavate jalitavadbhyām jalitavadbhyaḥ
Ablativejalitavataḥ jalitavadbhyām jalitavadbhyaḥ
Genitivejalitavataḥ jalitavatoḥ jalitavatām
Locativejalitavati jalitavatoḥ jalitavatsu

Compound jalitavat -

Adverb -jalitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria