Declension table of ?jalita

Deva

NeuterSingularDualPlural
Nominativejalitam jalite jalitāni
Vocativejalita jalite jalitāni
Accusativejalitam jalite jalitāni
Instrumentaljalitena jalitābhyām jalitaiḥ
Dativejalitāya jalitābhyām jalitebhyaḥ
Ablativejalitāt jalitābhyām jalitebhyaḥ
Genitivejalitasya jalitayoḥ jalitānām
Locativejalite jalitayoḥ jaliteṣu

Compound jalita -

Adverb -jalitam -jalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria