सुबन्तावली ?जलशुनक

Roma

पुमान्एकद्विबहु
प्रथमाजलशुनकः जलशुनकौ जलशुनकाः
सम्बोधनम्जलशुनक जलशुनकौ जलशुनकाः
द्वितीयाजलशुनकम् जलशुनकौ जलशुनकान्
तृतीयाजलशुनकेन जलशुनकाभ्याम् जलशुनकैः जलशुनकेभिः
चतुर्थीजलशुनकाय जलशुनकाभ्याम् जलशुनकेभ्यः
पञ्चमीजलशुनकात् जलशुनकाभ्याम् जलशुनकेभ्यः
षष्ठीजलशुनकस्य जलशुनकयोः जलशुनकानाम्
सप्तमीजलशुनके जलशुनकयोः जलशुनकेषु

समास जलशुनक

अव्यय ॰जलशुनकम् ॰जलशुनकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria