Declension table of ?jalayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejalayiṣyamāṇā jalayiṣyamāṇe jalayiṣyamāṇāḥ
Vocativejalayiṣyamāṇe jalayiṣyamāṇe jalayiṣyamāṇāḥ
Accusativejalayiṣyamāṇām jalayiṣyamāṇe jalayiṣyamāṇāḥ
Instrumentaljalayiṣyamāṇayā jalayiṣyamāṇābhyām jalayiṣyamāṇābhiḥ
Dativejalayiṣyamāṇāyai jalayiṣyamāṇābhyām jalayiṣyamāṇābhyaḥ
Ablativejalayiṣyamāṇāyāḥ jalayiṣyamāṇābhyām jalayiṣyamāṇābhyaḥ
Genitivejalayiṣyamāṇāyāḥ jalayiṣyamāṇayoḥ jalayiṣyamāṇānām
Locativejalayiṣyamāṇāyām jalayiṣyamāṇayoḥ jalayiṣyamāṇāsu

Adverb -jalayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria