Declension table of ?jalayamāna

Deva

NeuterSingularDualPlural
Nominativejalayamānam jalayamāne jalayamānāni
Vocativejalayamāna jalayamāne jalayamānāni
Accusativejalayamānam jalayamāne jalayamānāni
Instrumentaljalayamānena jalayamānābhyām jalayamānaiḥ
Dativejalayamānāya jalayamānābhyām jalayamānebhyaḥ
Ablativejalayamānāt jalayamānābhyām jalayamānebhyaḥ
Genitivejalayamānasya jalayamānayoḥ jalayamānānām
Locativejalayamāne jalayamānayoḥ jalayamāneṣu

Compound jalayamāna -

Adverb -jalayamānam -jalayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria