सुबन्तावली ?जलवालक

Roma

पुमान्एकद्विबहु
प्रथमाजलवालकः जलवालकौ जलवालकाः
सम्बोधनम्जलवालक जलवालकौ जलवालकाः
द्वितीयाजलवालकम् जलवालकौ जलवालकान्
तृतीयाजलवालकेन जलवालकाभ्याम् जलवालकैः जलवालकेभिः
चतुर्थीजलवालकाय जलवालकाभ्याम् जलवालकेभ्यः
पञ्चमीजलवालकात् जलवालकाभ्याम् जलवालकेभ्यः
षष्ठीजलवालकस्य जलवालकयोः जलवालकानाम्
सप्तमीजलवालके जलवालकयोः जलवालकेषु

समास जलवालक

अव्यय ॰जलवालकम् ॰जलवालकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria