सुबन्तावली ?जलवाहन

Roma

पुमान्एकद्विबहु
प्रथमाजलवाहनः जलवाहनौ जलवाहनाः
सम्बोधनम्जलवाहन जलवाहनौ जलवाहनाः
द्वितीयाजलवाहनम् जलवाहनौ जलवाहनान्
तृतीयाजलवाहनेन जलवाहनाभ्याम् जलवाहनैः जलवाहनेभिः
चतुर्थीजलवाहनाय जलवाहनाभ्याम् जलवाहनेभ्यः
पञ्चमीजलवाहनात् जलवाहनाभ्याम् जलवाहनेभ्यः
षष्ठीजलवाहनस्य जलवाहनयोः जलवाहनानाम्
सप्तमीजलवाहने जलवाहनयोः जलवाहनेषु

समास जलवाहन

अव्यय ॰जलवाहनम् ॰जलवाहनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria