सुबन्तावली ?जलौकावचारणीय

Roma

पुमान्एकद्विबहु
प्रथमाजलौकावचारणीयः जलौकावचारणीयौ जलौकावचारणीयाः
सम्बोधनम्जलौकावचारणीय जलौकावचारणीयौ जलौकावचारणीयाः
द्वितीयाजलौकावचारणीयम् जलौकावचारणीयौ जलौकावचारणीयान्
तृतीयाजलौकावचारणीयेन जलौकावचारणीयाभ्याम् जलौकावचारणीयैः जलौकावचारणीयेभिः
चतुर्थीजलौकावचारणीयाय जलौकावचारणीयाभ्याम् जलौकावचारणीयेभ्यः
पञ्चमीजलौकावचारणीयात् जलौकावचारणीयाभ्याम् जलौकावचारणीयेभ्यः
षष्ठीजलौकावचारणीयस्य जलौकावचारणीययोः जलौकावचारणीयानाम्
सप्तमीजलौकावचारणीये जलौकावचारणीययोः जलौकावचारणीयेषु

समास जलौकावचारणीय

अव्यय ॰जलौकावचारणीयम् ॰जलौकावचारणीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria