Declension table of ?jalaukaṣā

Deva

FeminineSingularDualPlural
Nominativejalaukaṣā jalaukaṣe jalaukaṣāḥ
Vocativejalaukaṣe jalaukaṣe jalaukaṣāḥ
Accusativejalaukaṣām jalaukaṣe jalaukaṣāḥ
Instrumentaljalaukaṣayā jalaukaṣābhyām jalaukaṣābhiḥ
Dativejalaukaṣāyai jalaukaṣābhyām jalaukaṣābhyaḥ
Ablativejalaukaṣāyāḥ jalaukaṣābhyām jalaukaṣābhyaḥ
Genitivejalaukaṣāyāḥ jalaukaṣayoḥ jalaukaṣāṇām
Locativejalaukaṣāyām jalaukaṣayoḥ jalaukaṣāsu

Adverb -jalaukaṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria