सुबन्तावली ?जलतरङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाजलतरङ्गः जलतरङ्गौ जलतरङ्गाः
सम्बोधनम्जलतरङ्ग जलतरङ्गौ जलतरङ्गाः
द्वितीयाजलतरङ्गम् जलतरङ्गौ जलतरङ्गान्
तृतीयाजलतरङ्गेण जलतरङ्गाभ्याम् जलतरङ्गैः जलतरङ्गेभिः
चतुर्थीजलतरङ्गाय जलतरङ्गाभ्याम् जलतरङ्गेभ्यः
पञ्चमीजलतरङ्गात् जलतरङ्गाभ्याम् जलतरङ्गेभ्यः
षष्ठीजलतरङ्गस्य जलतरङ्गयोः जलतरङ्गाणाम्
सप्तमीजलतरङ्गे जलतरङ्गयोः जलतरङ्गेषु

समास जलतरङ्ग

अव्यय ॰जलतरङ्गम् ॰जलतरङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria