सुबन्तावली ?जलसम्भव

Roma

पुमान्एकद्विबहु
प्रथमाजलसम्भवः जलसम्भवौ जलसम्भवाः
सम्बोधनम्जलसम्भव जलसम्भवौ जलसम्भवाः
द्वितीयाजलसम्भवम् जलसम्भवौ जलसम्भवान्
तृतीयाजलसम्भवेन जलसम्भवाभ्याम् जलसम्भवैः जलसम्भवेभिः
चतुर्थीजलसम्भवाय जलसम्भवाभ्याम् जलसम्भवेभ्यः
पञ्चमीजलसम्भवात् जलसम्भवाभ्याम् जलसम्भवेभ्यः
षष्ठीजलसम्भवस्य जलसम्भवयोः जलसम्भवानाम्
सप्तमीजलसम्भवे जलसम्भवयोः जलसम्भवेषु

समास जलसम्भव

अव्यय ॰जलसम्भवम् ॰जलसम्भवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria