सुबन्तावली ?जलरूपक

Roma

पुमान्एकद्विबहु
प्रथमाजलरूपकः जलरूपकौ जलरूपकाः
सम्बोधनम्जलरूपक जलरूपकौ जलरूपकाः
द्वितीयाजलरूपकम् जलरूपकौ जलरूपकान्
तृतीयाजलरूपकेण जलरूपकाभ्याम् जलरूपकैः जलरूपकेभिः
चतुर्थीजलरूपकाय जलरूपकाभ्याम् जलरूपकेभ्यः
पञ्चमीजलरूपकात् जलरूपकाभ्याम् जलरूपकेभ्यः
षष्ठीजलरूपकस्य जलरूपकयोः जलरूपकाणाम्
सप्तमीजलरूपके जलरूपकयोः जलरूपकेषु

समास जलरूपक

अव्यय ॰जलरूपकम् ॰जलरूपकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria