सुबन्तावली ?जलरुहेक्षण

Roma

नपुंसकम्एकद्विबहु
प्रथमाजलरुहेक्षणम् जलरुहेक्षणे जलरुहेक्षणानि
सम्बोधनम्जलरुहेक्षण जलरुहेक्षणे जलरुहेक्षणानि
द्वितीयाजलरुहेक्षणम् जलरुहेक्षणे जलरुहेक्षणानि
तृतीयाजलरुहेक्षणेन जलरुहेक्षणाभ्याम् जलरुहेक्षणैः
चतुर्थीजलरुहेक्षणाय जलरुहेक्षणाभ्याम् जलरुहेक्षणेभ्यः
पञ्चमीजलरुहेक्षणात् जलरुहेक्षणाभ्याम् जलरुहेक्षणेभ्यः
षष्ठीजलरुहेक्षणस्य जलरुहेक्षणयोः जलरुहेक्षणानाम्
सप्तमीजलरुहेक्षणे जलरुहेक्षणयोः जलरुहेक्षणेषु

समास जलरुहेक्षण

अव्यय ॰जलरुहेक्षणम् ॰जलरुहेक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria