सुबन्तावली ?जलरुहकुसुम

Roma

नपुंसकम्एकद्विबहु
प्रथमाजलरुहकुसुमम् जलरुहकुसुमे जलरुहकुसुमानि
सम्बोधनम्जलरुहकुसुम जलरुहकुसुमे जलरुहकुसुमानि
द्वितीयाजलरुहकुसुमम् जलरुहकुसुमे जलरुहकुसुमानि
तृतीयाजलरुहकुसुमेन जलरुहकुसुमाभ्याम् जलरुहकुसुमैः
चतुर्थीजलरुहकुसुमाय जलरुहकुसुमाभ्याम् जलरुहकुसुमेभ्यः
पञ्चमीजलरुहकुसुमात् जलरुहकुसुमाभ्याम् जलरुहकुसुमेभ्यः
षष्ठीजलरुहकुसुमस्य जलरुहकुसुमयोः जलरुहकुसुमानाम्
सप्तमीजलरुहकुसुमे जलरुहकुसुमयोः जलरुहकुसुमेषु

समास जलरुहकुसुम

अव्यय ॰जलरुहकुसुमम् ॰जलरुहकुसुमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria