सुबन्तावली जलरुह

Roma

पुमान्एकद्विबहु
प्रथमाजलरुहः जलरुहौ जलरुहाः
सम्बोधनम्जलरुह जलरुहौ जलरुहाः
द्वितीयाजलरुहम् जलरुहौ जलरुहान्
तृतीयाजलरुहेण जलरुहाभ्याम् जलरुहैः जलरुहेभिः
चतुर्थीजलरुहाय जलरुहाभ्याम् जलरुहेभ्यः
पञ्चमीजलरुहात् जलरुहाभ्याम् जलरुहेभ्यः
षष्ठीजलरुहस्य जलरुहयोः जलरुहाणाम्
सप्तमीजलरुहे जलरुहयोः जलरुहेषु

समास जलरुह

अव्यय ॰जलरुहम् ॰जलरुहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria