सुबन्तावली ?जलरञ्ज

Roma

पुमान्एकद्विबहु
प्रथमाजलरञ्जः जलरञ्जौ जलरञ्जाः
सम्बोधनम्जलरञ्ज जलरञ्जौ जलरञ्जाः
द्वितीयाजलरञ्जम् जलरञ्जौ जलरञ्जान्
तृतीयाजलरञ्जेन जलरञ्जाभ्याम् जलरञ्जैः जलरञ्जेभिः
चतुर्थीजलरञ्जाय जलरञ्जाभ्याम् जलरञ्जेभ्यः
पञ्चमीजलरञ्जात् जलरञ्जाभ्याम् जलरञ्जेभ्यः
षष्ठीजलरञ्जस्य जलरञ्जयोः जलरञ्जानाम्
सप्तमीजलरञ्जे जलरञ्जयोः जलरञ्जेषु

समास जलरञ्ज

अव्यय ॰जलरञ्जम् ॰जलरञ्जात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria