सुबन्तावली ?जलरङ्क

Roma

पुमान्एकद्विबहु
प्रथमाजलरङ्कः जलरङ्कौ जलरङ्काः
सम्बोधनम्जलरङ्क जलरङ्कौ जलरङ्काः
द्वितीयाजलरङ्कम् जलरङ्कौ जलरङ्कान्
तृतीयाजलरङ्केण जलरङ्काभ्याम् जलरङ्कैः जलरङ्केभिः
चतुर्थीजलरङ्काय जलरङ्काभ्याम् जलरङ्केभ्यः
पञ्चमीजलरङ्कात् जलरङ्काभ्याम् जलरङ्केभ्यः
षष्ठीजलरङ्कस्य जलरङ्कयोः जलरङ्काणाम्
सप्तमीजलरङ्के जलरङ्कयोः जलरङ्केषु

समास जलरङ्क

अव्यय ॰जलरङ्कम् ॰जलरङ्कात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria