सुबन्तावली ?जलप्लावन

Roma

नपुंसकम्एकद्विबहु
प्रथमाजलप्लावनम् जलप्लावने जलप्लावनानि
सम्बोधनम्जलप्लावन जलप्लावने जलप्लावनानि
द्वितीयाजलप्लावनम् जलप्लावने जलप्लावनानि
तृतीयाजलप्लावनेन जलप्लावनाभ्याम् जलप्लावनैः
चतुर्थीजलप्लावनाय जलप्लावनाभ्याम् जलप्लावनेभ्यः
पञ्चमीजलप्लावनात् जलप्लावनाभ्याम् जलप्लावनेभ्यः
षष्ठीजलप्लावनस्य जलप्लावनयोः जलप्लावनानाम्
सप्तमीजलप्लावने जलप्लावनयोः जलप्लावनेषु

समास जलप्लावन

अव्यय ॰जलप्लावनम् ॰जलप्लावनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria