सुबन्तावली ?जलफेन

Roma

पुमान्एकद्विबहु
प्रथमाजलफेनः जलफेनौ जलफेनाः
सम्बोधनम्जलफेन जलफेनौ जलफेनाः
द्वितीयाजलफेनम् जलफेनौ जलफेनान्
तृतीयाजलफेनेन जलफेनाभ्याम् जलफेनैः जलफेनेभिः
चतुर्थीजलफेनाय जलफेनाभ्याम् जलफेनेभ्यः
पञ्चमीजलफेनात् जलफेनाभ्याम् जलफेनेभ्यः
षष्ठीजलफेनस्य जलफेनयोः जलफेनानाम्
सप्तमीजलफेने जलफेनयोः जलफेनेषु

समास जलफेन

अव्यय ॰जलफेनम् ॰जलफेनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria