सुबन्तावली ?जलपवित्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाजलपवित्रम् जलपवित्रे जलपवित्राणि
सम्बोधनम्जलपवित्र जलपवित्रे जलपवित्राणि
द्वितीयाजलपवित्रम् जलपवित्रे जलपवित्राणि
तृतीयाजलपवित्रेण जलपवित्राभ्याम् जलपवित्रैः
चतुर्थीजलपवित्राय जलपवित्राभ्याम् जलपवित्रेभ्यः
पञ्चमीजलपवित्रात् जलपवित्राभ्याम् जलपवित्रेभ्यः
षष्ठीजलपवित्रस्य जलपवित्रयोः जलपवित्राणाम्
सप्तमीजलपवित्रे जलपवित्रयोः जलपवित्रेषु

समास जलपवित्र

अव्यय ॰जलपवित्रम् ॰जलपवित्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria