सुबन्तावली जलनकुल

Roma

पुमान्एकद्विबहु
प्रथमाजलनकुलः जलनकुलौ जलनकुलाः
सम्बोधनम्जलनकुल जलनकुलौ जलनकुलाः
द्वितीयाजलनकुलम् जलनकुलौ जलनकुलान्
तृतीयाजलनकुलेन जलनकुलाभ्याम् जलनकुलैः जलनकुलेभिः
चतुर्थीजलनकुलाय जलनकुलाभ्याम् जलनकुलेभ्यः
पञ्चमीजलनकुलात् जलनकुलाभ्याम् जलनकुलेभ्यः
षष्ठीजलनकुलस्य जलनकुलयोः जलनकुलानाम्
सप्तमीजलनकुले जलनकुलयोः जलनकुलेषु

समास जलनकुल

अव्यय ॰जलनकुलम् ॰जलनकुलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria