सुबन्तावली ?जलमन्दिर

Roma

नपुंसकम्एकद्विबहु
प्रथमाजलमन्दिरम् जलमन्दिरे जलमन्दिराणि
सम्बोधनम्जलमन्दिर जलमन्दिरे जलमन्दिराणि
द्वितीयाजलमन्दिरम् जलमन्दिरे जलमन्दिराणि
तृतीयाजलमन्दिरेण जलमन्दिराभ्याम् जलमन्दिरैः
चतुर्थीजलमन्दिराय जलमन्दिराभ्याम् जलमन्दिरेभ्यः
पञ्चमीजलमन्दिरात् जलमन्दिराभ्याम् जलमन्दिरेभ्यः
षष्ठीजलमन्दिरस्य जलमन्दिरयोः जलमन्दिराणाम्
सप्तमीजलमन्दिरे जलमन्दिरयोः जलमन्दिरेषु

समास जलमन्दिर

अव्यय ॰जलमन्दिरम् ॰जलमन्दिरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria