सुबन्तावली ?जलमक्षिका

Roma

स्त्रीएकद्विबहु
प्रथमाजलमक्षिका जलमक्षिके जलमक्षिकाः
सम्बोधनम्जलमक्षिके जलमक्षिके जलमक्षिकाः
द्वितीयाजलमक्षिकाम् जलमक्षिके जलमक्षिकाः
तृतीयाजलमक्षिकया जलमक्षिकाभ्याम् जलमक्षिकाभिः
चतुर्थीजलमक्षिकायै जलमक्षिकाभ्याम् जलमक्षिकाभ्यः
पञ्चमीजलमक्षिकायाः जलमक्षिकाभ्याम् जलमक्षिकाभ्यः
षष्ठीजलमक्षिकायाः जलमक्षिकयोः जलमक्षिकाणाम्
सप्तमीजलमक्षिकायाम् जलमक्षिकयोः जलमक्षिकासु

अव्यय ॰जलमक्षिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria