सुबन्तावली ?जलमग्न

Roma

पुमान्एकद्विबहु
प्रथमाजलमग्नः जलमग्नौ जलमग्नाः
सम्बोधनम्जलमग्न जलमग्नौ जलमग्नाः
द्वितीयाजलमग्नम् जलमग्नौ जलमग्नान्
तृतीयाजलमग्नेन जलमग्नाभ्याम् जलमग्नैः जलमग्नेभिः
चतुर्थीजलमग्नाय जलमग्नाभ्याम् जलमग्नेभ्यः
पञ्चमीजलमग्नात् जलमग्नाभ्याम् जलमग्नेभ्यः
षष्ठीजलमग्नस्य जलमग्नयोः जलमग्नानाम्
सप्तमीजलमग्ने जलमग्नयोः जलमग्नेषु

समास जलमग्न

अव्यय ॰जलमग्नम् ॰जलमग्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria