सुबन्तावली ?जलमद्गु

Roma

पुमान्एकद्विबहु
प्रथमाजलमद्गुः जलमद्गू जलमद्गवः
सम्बोधनम्जलमद्गो जलमद्गू जलमद्गवः
द्वितीयाजलमद्गुम् जलमद्गू जलमद्गून्
तृतीयाजलमद्गुना जलमद्गुभ्याम् जलमद्गुभिः
चतुर्थीजलमद्गवे जलमद्गुभ्याम् जलमद्गुभ्यः
पञ्चमीजलमद्गोः जलमद्गुभ्याम् जलमद्गुभ्यः
षष्ठीजलमद्गोः जलमद्ग्वोः जलमद्गूनाम्
सप्तमीजलमद्गौ जलमद्ग्वोः जलमद्गुषु

समास जलमद्गु

अव्यय ॰जलमद्गु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria