सुबन्तावली ?जलकुन्तल

Roma

पुमान्एकद्विबहु
प्रथमाजलकुन्तलः जलकुन्तलौ जलकुन्तलाः
सम्बोधनम्जलकुन्तल जलकुन्तलौ जलकुन्तलाः
द्वितीयाजलकुन्तलम् जलकुन्तलौ जलकुन्तलान्
तृतीयाजलकुन्तलेन जलकुन्तलाभ्याम् जलकुन्तलैः जलकुन्तलेभिः
चतुर्थीजलकुन्तलाय जलकुन्तलाभ्याम् जलकुन्तलेभ्यः
पञ्चमीजलकुन्तलात् जलकुन्तलाभ्याम् जलकुन्तलेभ्यः
षष्ठीजलकुन्तलस्य जलकुन्तलयोः जलकुन्तलानाम्
सप्तमीजलकुन्तले जलकुन्तलयोः जलकुन्तलेषु

समास जलकुन्तल

अव्यय ॰जलकुन्तलम् ॰जलकुन्तलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria