सुबन्तावली ?जलकुमारक

Roma

पुमान्एकद्विबहु
प्रथमाजलकुमारकः जलकुमारकौ जलकुमारकाः
सम्बोधनम्जलकुमारक जलकुमारकौ जलकुमारकाः
द्वितीयाजलकुमारकम् जलकुमारकौ जलकुमारकान्
तृतीयाजलकुमारकेण जलकुमारकाभ्याम् जलकुमारकैः जलकुमारकेभिः
चतुर्थीजलकुमारकाय जलकुमारकाभ्याम् जलकुमारकेभ्यः
पञ्चमीजलकुमारकात् जलकुमारकाभ्याम् जलकुमारकेभ्यः
षष्ठीजलकुमारकस्य जलकुमारकयोः जलकुमारकाणाम्
सप्तमीजलकुमारके जलकुमारकयोः जलकुमारकेषु

समास जलकुमारक

अव्यय ॰जलकुमारकम् ॰जलकुमारकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria