सुबन्तावली ?जलकरङ्क

Roma

पुमान्एकद्विबहु
प्रथमाजलकरङ्कः जलकरङ्कौ जलकरङ्काः
सम्बोधनम्जलकरङ्क जलकरङ्कौ जलकरङ्काः
द्वितीयाजलकरङ्कम् जलकरङ्कौ जलकरङ्कान्
तृतीयाजलकरङ्केण जलकरङ्काभ्याम् जलकरङ्कैः जलकरङ्केभिः
चतुर्थीजलकरङ्काय जलकरङ्काभ्याम् जलकरङ्केभ्यः
पञ्चमीजलकरङ्कात् जलकरङ्काभ्याम् जलकरङ्केभ्यः
षष्ठीजलकरङ्कस्य जलकरङ्कयोः जलकरङ्काणाम्
सप्तमीजलकरङ्के जलकरङ्कयोः जलकरङ्केषु

समास जलकरङ्क

अव्यय ॰जलकरङ्कम् ॰जलकरङ्कात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria