सुबन्तावली ?जलकपोत

Roma

पुमान्एकद्विबहु
प्रथमाजलकपोतः जलकपोतौ जलकपोताः
सम्बोधनम्जलकपोत जलकपोतौ जलकपोताः
द्वितीयाजलकपोतम् जलकपोतौ जलकपोतान्
तृतीयाजलकपोतेन जलकपोताभ्याम् जलकपोतैः जलकपोतेभिः
चतुर्थीजलकपोताय जलकपोताभ्याम् जलकपोतेभ्यः
पञ्चमीजलकपोतात् जलकपोताभ्याम् जलकपोतेभ्यः
षष्ठीजलकपोतस्य जलकपोतयोः जलकपोतानाम्
सप्तमीजलकपोते जलकपोतयोः जलकपोतेषु

समास जलकपोत

अव्यय ॰जलकपोतम् ॰जलकपोतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria