सुबन्तावली ?जलजम्बुकालता

Roma

स्त्रीएकद्विबहु
प्रथमाजलजम्बुकालता जलजम्बुकालते जलजम्बुकालताः
सम्बोधनम्जलजम्बुकालते जलजम्बुकालते जलजम्बुकालताः
द्वितीयाजलजम्बुकालताम् जलजम्बुकालते जलजम्बुकालताः
तृतीयाजलजम्बुकालतया जलजम्बुकालताभ्याम् जलजम्बुकालताभिः
चतुर्थीजलजम्बुकालतायै जलजम्बुकालताभ्याम् जलजम्बुकालताभ्यः
पञ्चमीजलजम्बुकालतायाः जलजम्बुकालताभ्याम् जलजम्बुकालताभ्यः
षष्ठीजलजम्बुकालतायाः जलजम्बुकालतयोः जलजम्बुकालतानाम्
सप्तमीजलजम्बुकालतायाम् जलजम्बुकालतयोः जलजम्बुकालतासु

अव्यय ॰जलजम्बुकालतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria