सुबन्तावली ?जलजकुसुमयोनि

Roma

पुमान्एकद्विबहु
प्रथमाजलजकुसुमयोनिः जलजकुसुमयोनी जलजकुसुमयोनयः
सम्बोधनम्जलजकुसुमयोने जलजकुसुमयोनी जलजकुसुमयोनयः
द्वितीयाजलजकुसुमयोनिम् जलजकुसुमयोनी जलजकुसुमयोनीन्
तृतीयाजलजकुसुमयोनिना जलजकुसुमयोनिभ्याम् जलजकुसुमयोनिभिः
चतुर्थीजलजकुसुमयोनये जलजकुसुमयोनिभ्याम् जलजकुसुमयोनिभ्यः
पञ्चमीजलजकुसुमयोनेः जलजकुसुमयोनिभ्याम् जलजकुसुमयोनिभ्यः
षष्ठीजलजकुसुमयोनेः जलजकुसुमयोन्योः जलजकुसुमयोनीनाम्
सप्तमीजलजकुसुमयोनौ जलजकुसुमयोन्योः जलजकुसुमयोनिषु

समास जलजकुसुमयोनि

अव्यय ॰जलजकुसुमयोनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria