सुबन्तावली ?जलजकुसुम

Roma

नपुंसकम्एकद्विबहु
प्रथमाजलजकुसुमम् जलजकुसुमे जलजकुसुमानि
सम्बोधनम्जलजकुसुम जलजकुसुमे जलजकुसुमानि
द्वितीयाजलजकुसुमम् जलजकुसुमे जलजकुसुमानि
तृतीयाजलजकुसुमेन जलजकुसुमाभ्याम् जलजकुसुमैः
चतुर्थीजलजकुसुमाय जलजकुसुमाभ्याम् जलजकुसुमेभ्यः
पञ्चमीजलजकुसुमात् जलजकुसुमाभ्याम् जलजकुसुमेभ्यः
षष्ठीजलजकुसुमस्य जलजकुसुमयोः जलजकुसुमानाम्
सप्तमीजलजकुसुमे जलजकुसुमयोः जलजकुसुमेषु

समास जलजकुसुम

अव्यय ॰जलजकुसुमम् ॰जलजकुसुमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria