सुबन्तावली ?जलह्रद

Roma

पुमान्एकद्विबहु
प्रथमाजलह्रदः जलह्रदौ जलह्रदाः
सम्बोधनम्जलह्रद जलह्रदौ जलह्रदाः
द्वितीयाजलह्रदम् जलह्रदौ जलह्रदान्
तृतीयाजलह्रदेन जलह्रदाभ्याम् जलह्रदैः जलह्रदेभिः
चतुर्थीजलह्रदाय जलह्रदाभ्याम् जलह्रदेभ्यः
पञ्चमीजलह्रदात् जलह्रदाभ्याम् जलह्रदेभ्यः
षष्ठीजलह्रदस्य जलह्रदयोः जलह्रदानाम्
सप्तमीजलह्रदे जलह्रदयोः जलह्रदेषु

समास जलह्रद

अव्यय ॰जलह्रदम् ॰जलह्रदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria