सुबन्तावली ?जलहस्तिन्

Roma

पुमान्एकद्विबहु
प्रथमाजलहस्ती जलहस्तिनौ जलहस्तिनः
सम्बोधनम्जलहस्तिन् जलहस्तिनौ जलहस्तिनः
द्वितीयाजलहस्तिनम् जलहस्तिनौ जलहस्तिनः
तृतीयाजलहस्तिना जलहस्तिभ्याम् जलहस्तिभिः
चतुर्थीजलहस्तिने जलहस्तिभ्याम् जलहस्तिभ्यः
पञ्चमीजलहस्तिनः जलहस्तिभ्याम् जलहस्तिभ्यः
षष्ठीजलहस्तिनः जलहस्तिनोः जलहस्तिनाम्
सप्तमीजलहस्तिनि जलहस्तिनोः जलहस्तिषु

समास जलहस्ति

अव्यय ॰जलहस्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria