सुबन्तावली ?जलहासक

Roma

पुमान्एकद्विबहु
प्रथमाजलहासकः जलहासकौ जलहासकाः
सम्बोधनम्जलहासक जलहासकौ जलहासकाः
द्वितीयाजलहासकम् जलहासकौ जलहासकान्
तृतीयाजलहासकेन जलहासकाभ्याम् जलहासकैः जलहासकेभिः
चतुर्थीजलहासकाय जलहासकाभ्याम् जलहासकेभ्यः
पञ्चमीजलहासकात् जलहासकाभ्याम् जलहासकेभ्यः
षष्ठीजलहासकस्य जलहासकयोः जलहासकानाम्
सप्तमीजलहासके जलहासकयोः जलहासकेषु

समास जलहासक

अव्यय ॰जलहासकम् ॰जलहासकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria