सुबन्तावली ?जलगुल्म

Roma

पुमान्एकद्विबहु
प्रथमाजलगुल्मः जलगुल्मौ जलगुल्माः
सम्बोधनम्जलगुल्म जलगुल्मौ जलगुल्माः
द्वितीयाजलगुल्मम् जलगुल्मौ जलगुल्मान्
तृतीयाजलगुल्मेन जलगुल्माभ्याम् जलगुल्मैः जलगुल्मेभिः
चतुर्थीजलगुल्माय जलगुल्माभ्याम् जलगुल्मेभ्यः
पञ्चमीजलगुल्मात् जलगुल्माभ्याम् जलगुल्मेभ्यः
षष्ठीजलगुल्मस्य जलगुल्मयोः जलगुल्मानाम्
सप्तमीजलगुल्मे जलगुल्मयोः जलगुल्मेषु

समास जलगुल्म

अव्यय ॰जलगुल्मम् ॰जलगुल्मात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria