सुबन्तावली ?जलधिसम्भव

Roma

नपुंसकम्एकद्विबहु
प्रथमाजलधिसम्भवम् जलधिसम्भवे जलधिसम्भवानि
सम्बोधनम्जलधिसम्भव जलधिसम्भवे जलधिसम्भवानि
द्वितीयाजलधिसम्भवम् जलधिसम्भवे जलधिसम्भवानि
तृतीयाजलधिसम्भवेन जलधिसम्भवाभ्याम् जलधिसम्भवैः
चतुर्थीजलधिसम्भवाय जलधिसम्भवाभ्याम् जलधिसम्भवेभ्यः
पञ्चमीजलधिसम्भवात् जलधिसम्भवाभ्याम् जलधिसम्भवेभ्यः
षष्ठीजलधिसम्भवस्य जलधिसम्भवयोः जलधिसम्भवानाम्
सप्तमीजलधिसम्भवे जलधिसम्भवयोः जलधिसम्भवेषु

समास जलधिसम्भव

अव्यय ॰जलधिसम्भवम् ॰जलधिसम्भवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria