सुबन्तावली ?जलधिरशन

Roma

पुमान्एकद्विबहु
प्रथमाजलधिरशनः जलधिरशनौ जलधिरशनाः
सम्बोधनम्जलधिरशन जलधिरशनौ जलधिरशनाः
द्वितीयाजलधिरशनम् जलधिरशनौ जलधिरशनान्
तृतीयाजलधिरशनेन जलधिरशनाभ्याम् जलधिरशनैः जलधिरशनेभिः
चतुर्थीजलधिरशनाय जलधिरशनाभ्याम् जलधिरशनेभ्यः
पञ्चमीजलधिरशनात् जलधिरशनाभ्याम् जलधिरशनेभ्यः
षष्ठीजलधिरशनस्य जलधिरशनयोः जलधिरशनानाम्
सप्तमीजलधिरशने जलधिरशनयोः जलधिरशनेषु

समास जलधिरशन

अव्यय ॰जलधिरशनम् ॰जलधिरशनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria