सुबन्तावली ?जलदपङ्क्ति

Roma

स्त्रीएकद्विबहु
प्रथमाजलदपङ्क्तिः जलदपङ्क्ती जलदपङ्क्तयः
सम्बोधनम्जलदपङ्क्ते जलदपङ्क्ती जलदपङ्क्तयः
द्वितीयाजलदपङ्क्तिम् जलदपङ्क्ती जलदपङ्क्तीः
तृतीयाजलदपङ्क्त्या जलदपङ्क्तिभ्याम् जलदपङ्क्तिभिः
चतुर्थीजलदपङ्क्त्यै जलदपङ्क्तये जलदपङ्क्तिभ्याम् जलदपङ्क्तिभ्यः
पञ्चमीजलदपङ्क्त्याः जलदपङ्क्तेः जलदपङ्क्तिभ्याम् जलदपङ्क्तिभ्यः
षष्ठीजलदपङ्क्त्याः जलदपङ्क्तेः जलदपङ्क्त्योः जलदपङ्क्तीनाम्
सप्तमीजलदपङ्क्त्याम् जलदपङ्क्तौ जलदपङ्क्त्योः जलदपङ्क्तिषु

समास जलदपङ्क्ति

अव्यय ॰जलदपङ्क्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria