सुबन्तावली ?जलचञ्चल

Roma

पुमान्एकद्विबहु
प्रथमाजलचञ्चलः जलचञ्चलौ जलचञ्चलाः
सम्बोधनम्जलचञ्चल जलचञ्चलौ जलचञ्चलाः
द्वितीयाजलचञ्चलम् जलचञ्चलौ जलचञ्चलान्
तृतीयाजलचञ्चलेन जलचञ्चलाभ्याम् जलचञ्चलैः जलचञ्चलेभिः
चतुर्थीजलचञ्चलाय जलचञ्चलाभ्याम् जलचञ्चलेभ्यः
पञ्चमीजलचञ्चलात् जलचञ्चलाभ्याम् जलचञ्चलेभ्यः
षष्ठीजलचञ्चलस्य जलचञ्चलयोः जलचञ्चलानाम्
सप्तमीजलचञ्चले जलचञ्चलयोः जलचञ्चलेषु

समास जलचञ्चल

अव्यय ॰जलचञ्चलम् ॰जलचञ्चलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria