सुबन्तावली ?जलभौता

Roma

स्त्रीएकद्विबहु
प्रथमाजलभौता जलभौते जलभौताः
सम्बोधनम्जलभौते जलभौते जलभौताः
द्वितीयाजलभौताम् जलभौते जलभौताः
तृतीयाजलभौतया जलभौताभ्याम् जलभौताभिः
चतुर्थीजलभौतायै जलभौताभ्याम् जलभौताभ्यः
पञ्चमीजलभौतायाः जलभौताभ्याम् जलभौताभ्यः
षष्ठीजलभौतायाः जलभौतयोः जलभौतानाम्
सप्तमीजलभौतायाम् जलभौतयोः जलभौतासु

अव्यय ॰जलभौतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria