सुबन्तावली ?जलभाजन

Roma

नपुंसकम्एकद्विबहु
प्रथमाजलभाजनम् जलभाजने जलभाजनानि
सम्बोधनम्जलभाजन जलभाजने जलभाजनानि
द्वितीयाजलभाजनम् जलभाजने जलभाजनानि
तृतीयाजलभाजनेन जलभाजनाभ्याम् जलभाजनैः
चतुर्थीजलभाजनाय जलभाजनाभ्याम् जलभाजनेभ्यः
पञ्चमीजलभाजनात् जलभाजनाभ्याम् जलभाजनेभ्यः
षष्ठीजलभाजनस्य जलभाजनयोः जलभाजनानाम्
सप्तमीजलभाजने जलभाजनयोः जलभाजनेषु

समास जलभाजन

अव्यय ॰जलभाजनम् ॰जलभाजनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria