Declension table of jalāśaya

Deva

NeuterSingularDualPlural
Nominativejalāśayam jalāśaye jalāśayāni
Vocativejalāśaya jalāśaye jalāśayāni
Accusativejalāśayam jalāśaye jalāśayāni
Instrumentaljalāśayena jalāśayābhyām jalāśayaiḥ
Dativejalāśayāya jalāśayābhyām jalāśayebhyaḥ
Ablativejalāśayāt jalāśayābhyām jalāśayebhyaḥ
Genitivejalāśayasya jalāśayayoḥ jalāśayānām
Locativejalāśaye jalāśayayoḥ jalāśayeṣu

Compound jalāśaya -

Adverb -jalāśayam -jalāśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria