सुबन्तावली ?जलालदीनाहकवरसाह

Roma

पुमान्एकद्विबहु
प्रथमाजलालदीनाहकवरसाहः जलालदीनाहकवरसाहौ जलालदीनाहकवरसाहाः
सम्बोधनम्जलालदीनाहकवरसाह जलालदीनाहकवरसाहौ जलालदीनाहकवरसाहाः
द्वितीयाजलालदीनाहकवरसाहम् जलालदीनाहकवरसाहौ जलालदीनाहकवरसाहान्
तृतीयाजलालदीनाहकवरसाहेन जलालदीनाहकवरसाहाभ्याम् जलालदीनाहकवरसाहैः जलालदीनाहकवरसाहेभिः
चतुर्थीजलालदीनाहकवरसाहाय जलालदीनाहकवरसाहाभ्याम् जलालदीनाहकवरसाहेभ्यः
पञ्चमीजलालदीनाहकवरसाहात् जलालदीनाहकवरसाहाभ्याम् जलालदीनाहकवरसाहेभ्यः
षष्ठीजलालदीनाहकवरसाहस्य जलालदीनाहकवरसाहयोः जलालदीनाहकवरसाहानाम्
सप्तमीजलालदीनाहकवरसाहे जलालदीनाहकवरसाहयोः जलालदीनाहकवरसाहेषु

समास जलालदीनाहकवरसाह

अव्यय ॰जलालदीनाहकवरसाहम् ॰जलालदीनाहकवरसाहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria