Declension table of ?jalāṣabheṣajā

Deva

FeminineSingularDualPlural
Nominativejalāṣabheṣajā jalāṣabheṣaje jalāṣabheṣajāḥ
Vocativejalāṣabheṣaje jalāṣabheṣaje jalāṣabheṣajāḥ
Accusativejalāṣabheṣajām jalāṣabheṣaje jalāṣabheṣajāḥ
Instrumentaljalāṣabheṣajayā jalāṣabheṣajābhyām jalāṣabheṣajābhiḥ
Dativejalāṣabheṣajāyai jalāṣabheṣajābhyām jalāṣabheṣajābhyaḥ
Ablativejalāṣabheṣajāyāḥ jalāṣabheṣajābhyām jalāṣabheṣajābhyaḥ
Genitivejalāṣabheṣajāyāḥ jalāṣabheṣajayoḥ jalāṣabheṣajānām
Locativejalāṣabheṣajāyām jalāṣabheṣajayoḥ jalāṣabheṣajāsu

Adverb -jalāṣabheṣajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria